संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + क्त (पुं) = आगाधमाना
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + शानच् (नपुं) = आगाधमानम्
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + अनीयर् (स्त्री) = आगाधा
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + अच् (स्त्री) = आगाधनम्
आङ् + गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः + घञ् = आगाधितः