संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आङ् + ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + तृच् (नपुं) = आर्जितृ
आङ् + ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + तव्य (पुं) = आर्जितव्यः
आङ् + ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + ल्यप् = आर्ज्य
आङ् + ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + ण्वुल् (स्त्री) = आर्जितुम्
आङ् + ऋज् - ऋजँ गतिस्थानार्जनोपा... भ्वादिः + ल्युट् = आर्जनम्