संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + श्लोक् - श्लोकृँ सङ्घाते भ्वादिः + ण्वुल् (नपुं) = अवश्लोककम्
अव + श्लोक् - श्लोकृँ सङ्घाते भ्वादिः + तृच् (पुं) = अवश्लोकिता
अव + श्लोक् - श्लोकृँ सङ्घाते भ्वादिः + तव्य (पुं) = अवश्लोकितव्यः
अव + श्लोक् - श्लोकृँ सङ्घाते भ्वादिः + घञ् = अवश्लोकः
अव + श्लोक् - श्लोकृँ सङ्घाते भ्वादिः + अ = अवश्लोकनीया