संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + वस्क् - वस्कँ गत्यर्थः भ्वादिः + ण्यत् (नपुं) = अववस्क्यम्
अव + वस्क् - वस्कँ गत्यर्थः भ्वादिः + तुमुँन् = अववस्कितव्या
अव + वस्क् - वस्कँ गत्यर्थः भ्वादिः + ल्यप् = अववस्क्य
अव + वस्क् - वस्कँ गत्यर्थः भ्वादिः + शानच् (पुं) = अववस्कमानः
अव + वस्क् - वस्कँ गत्यर्थः भ्वादिः + घञ् = अववस्कः