संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः + घञ् = अवलेखः
अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः + अङ् = अवलिखम्
अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः + ण्वुल् (नपुं) = अवलेखनीया
अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः + क (स्त्री) = अवलिखा
अव + लिख् - लिखँ गत्यर्थः इत्यपि ... भ्वादिः + क्त (स्त्री) = अवलेख्यम्