संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अव + रङ्घ् - रघिँ गत्यर्थः भ्वादिः' धातो: तथा 'ल्यप्' प्रत्ययस्य संयोगेन किं रूपं भवति ?