संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अर्हिता' इति रूपं 'अर्ह् - अर्हँ पूजायाम् भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?