संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अर्च् - अर्चँ पूजायाम् चुरादिः + ण्यत् (पुं) = अर्च्यः
अर्च् - अर्चँ पूजायाम् चुरादिः + तव्य (स्त्री) = अर्चयितव्या
अर्च् - अर्चँ पूजायाम् चुरादिः + तृच् (नपुं) = अर्चितुम्
अर्च् - अर्चँ पूजायाम् चुरादिः + ण्वुल् (पुं) = अर्चकः
अर्च् - अर्चँ पूजायाम् चुरादिः + शानच् (नपुं) = अर्चयमानम्