संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = अभिस्तोचः
अभि + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + तव्य (पुं) = अभिस्तोचितव्यः
अभि + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = अभिस्तोचः
अभि + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + तव्य (नपुं) = अभिस्तोचितुम्
अभि + स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्त (नपुं) = अभिस्तुचितम्