संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + ण्यत् (पुं) = अभिमाच्यः
अभि + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + क्तिन् = अभिमक्तिः
अभि + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + तृच् (स्त्री) = अभिमचित्री
अभि + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + तुमुँन् = अभिमचितुम्
अभि + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + ल्युट् = अभिमचनम्