संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अभिचित्ता' इति रूपं 'अभि + चित् - चितीँ सञ्ज्ञाने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?