संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + वस्क् - वस्कँ गत्यर्थः भ्वादिः + तृच् (स्त्री) = अपवस्कनीयम्
अप + वस्क् - वस्कँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = अपवस्कनम्
अप + वस्क् - वस्कँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = अपवस्किका
अप + वस्क् - वस्कँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = अपवस्कः
अप + वस्क् - वस्कँ गत्यर्थः भ्वादिः + ल्युट् = अपवस्क्या