संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + तक् - तकँ हसने भ्वादिः + तुमुँन् = अपतकितुम्
अप + तक् - तकँ हसने भ्वादिः + शतृँ (स्त्री) = अपतकन्ती
अप + तक् - तकँ हसने भ्वादिः + क्तवतुँ (स्त्री) = अपतकितवती
अप + तक् - तकँ हसने भ्वादिः + घञ् = अपतका
अप + तक् - तकँ हसने भ्वादिः + क्त (नपुं) = अपतकितम्