संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अपि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ल्युट् = अपिक्लिन्दनम्
अपि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + क (नपुं) = अपिक्लिन्दनीया
अपि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ण्वुल् (नपुं) = अपिक्लिन्दिता
अपि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + शानच् (पुं) = अपिक्लिन्दमानः
अपि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + अनीयर् (स्त्री) = अपिक्लिन्दनीया