संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अन्त् - अतिँ बन्धने भ्वादिः + अनीयर् (स्त्री) = अन्तः
अन्त् - अतिँ बन्धने भ्वादिः + ण्वुल् (स्त्री) = अन्तितव्यः
अन्त् - अतिँ बन्धने भ्वादिः + क्तवतुँ (स्त्री) = अन्तितवती
अन्त् - अतिँ बन्धने भ्वादिः + तव्य (नपुं) = अन्तितुम्
अन्त् - अतिँ बन्धने भ्वादिः + ल्युट् = अन्तनम्