संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + ल्युट् = अनुशिङ्घनम्
अनु + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + तृच् (स्त्री) = अनुशिङ्घकः
अनु + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + अनीयर् (पुं) = अनुशिङ्घनीयः
अनु + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + घञ् = अनुशिङ्घितुम्
अनु + शिङ्घ् - शिघिँ आघ्राणे भ्वादिः + ल्यप् = अनुशिङ्घ्य