संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + घञ् = अनुलिङ्खः
अनु + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + क (स्त्री) = अनुलिङ्खा
अनु + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + ल्यप् = अनुलिङ्खितः
अनु + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + क्तवतुँ (स्त्री) = अनुलिङ्खकम्
अनु + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि ... भ्वादिः + तृच् (नपुं) = अनुलिङ्खकम्