संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अनु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = अनुरङ्घितवान्
अनु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + तुमुँन् = अनुरङ्घितुम्
अनु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + तृच् (नपुं) = अनुरङ्घितृ
अनु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = अनुरङ्घ्य
अनु + रङ्घ् - रघिँ गत्यर्थः भ्वादिः + घञ् = अनुरङ्घः