संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः + क्तिन् = अधिषिद्धिः
अधि + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः + ण्वुल् (पुं) = अधिषेधितव्या / अधिषेद्धव्या
अधि + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः + घञ् = अधिषिद्धम्
अधि + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः + शतृँ (नपुं) = अधिषेधनीया
अधि + सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः + तृच् (नपुं) = अधिषेधितृ