संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधि + ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + ल्यप् = अध्योख्य
अधि + ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + अच् (नपुं) = अध्योखम्
अधि + ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + शतृँ (पुं) = अध्योखन्
अधि + ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + ण्यत् (नपुं) = अध्योख्यः
अधि + ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + क्तवतुँ (स्त्री) = अध्योखितवत् / अध्योखितवद्