संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अति + द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + ण्वुल् (नपुं) = अतिद्राघकम्
अति + द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + क्तवतुँ (पुं) = अतिद्राघा
अति + द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + अच् (नपुं) = अतिद्राघकः
अति + द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + ण्यत् (नपुं) = अतिद्राघिता
अति + द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + अ = अतिद्राघितवान्