संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अत्योखितव्यः' इति रूपं 'अति + ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?