संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अट् - अटँ गतौ भ्वादिः + तुमुँन् = अटितुम्
अट् - अटँ गतौ भ्वादिः + अङ् = अटा
अट् - अटँ गतौ भ्वादिः + ल्युट् = अटनम्
अट् - अटँ गतौ भ्वादिः + ण्यत् (स्त्री) = आट्या
अट् - अटँ गतौ भ्वादिः + ण्वुल् (स्त्री) = अटनम्