संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अक्षितुम् / अष्टुम्' इति रूपं 'अक्ष् - अक्षूँ व्याप्तौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?