ह्वे धातुरूपाणि - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हूयते
हूयेते
हूयन्ते
मध्यम
हूयसे
हूयेथे
हूयध्वे
उत्तम
हूये
हूयावहे
हूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जुहुवे
जुहुवाते
जुहुविरे
मध्यम
जुहुविषे
जुहुवाथे
जुहुविढ्वे / जुहुविध्वे
उत्तम
जुहुवे
जुहुविवहे
जुहुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वायिता / ह्वाता
ह्वायितारौ / ह्वातारौ
ह्वायितारः / ह्वातारः
मध्यम
ह्वायितासे / ह्वातासे
ह्वायितासाथे / ह्वातासाथे
ह्वायिताध्वे / ह्वाताध्वे
उत्तम
ह्वायिताहे / ह्वाताहे
ह्वायितास्वहे / ह्वातास्वहे
ह्वायितास्महे / ह्वातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वायिष्यते / ह्वास्यते
ह्वायिष्येते / ह्वास्येते
ह्वायिष्यन्ते / ह्वास्यन्ते
मध्यम
ह्वायिष्यसे / ह्वास्यसे
ह्वायिष्येथे / ह्वास्येथे
ह्वायिष्यध्वे / ह्वास्यध्वे
उत्तम
ह्वायिष्ये / ह्वास्ये
ह्वायिष्यावहे / ह्वास्यावहे
ह्वायिष्यामहे / ह्वास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हूयताम्
हूयेताम्
हूयन्ताम्
मध्यम
हूयस्व
हूयेथाम्
हूयध्वम्
उत्तम
हूयै
हूयावहै
हूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहूयत
अहूयेताम्
अहूयन्त
मध्यम
अहूयथाः
अहूयेथाम्
अहूयध्वम्
उत्तम
अहूये
अहूयावहि
अहूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हूयेत
हूयेयाताम्
हूयेरन्
मध्यम
हूयेथाः
हूयेयाथाम्
हूयेध्वम्
उत्तम
हूयेय
हूयेवहि
हूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वायिषीष्ट / ह्वेषीष्ट / ह्वासीष्ट
ह्वायिषीयास्ताम् / ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ह्वायिषीरन् / ह्वेषीरन् / ह्वासीरन्
मध्यम
ह्वायिषीष्ठाः / ह्वेषीष्ठाः / ह्वासीष्ठाः
ह्वायिषीयास्थाम् / ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ह्वायिषीढ्वम् / ह्वायिषीध्वम् / ह्वेषीढ्वम् / ह्वासीध्वम्
उत्तम
ह्वायिषीय / ह्वेषीय / ह्वासीय
ह्वायिषीवहि / ह्वेषीवहि / ह्वासीवहि
ह्वायिषीमहि / ह्वेषीमहि / ह्वासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वाय / अह्वायि
अह्वेताम् / अह्वायिषाताम् / अह्वासाताम्
अह्वन्त / अह्वायिषत / अह्वासत
मध्यम
अह्वथाः / अह्वायिष्ठाः / अह्वास्थाः
अह्वेथाम् / अह्वायिषाथाम् / अह्वासाथाम्
अह्वध्वम् / अह्वायिढ्वम् / अह्वायिध्वम् / अह्वाध्वम्
उत्तम
अह्वे / अह्वायिषि / अह्वासि
अह्वावहि / अह्वायिष्वहि / अह्वास्वहि
अह्वामहि / अह्वायिष्महि / अह्वास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वायिष्यत / अह्वास्यत
अह्वायिष्येताम् / अह्वास्येताम्
अह्वायिष्यन्त / अह्वास्यन्त
मध्यम
अह्वायिष्यथाः / अह्वास्यथाः
अह्वायिष्येथाम् / अह्वास्येथाम्
अह्वायिष्यध्वम् / अह्वास्यध्वम्
उत्तम
अह्वायिष्ये / अह्वास्ये
अह्वायिष्यावहि / अह्वास्यावहि
अह्वायिष्यामहि / अह्वास्यामहि