ह्वृ धातुरूपाणि - ह्वृ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वर्यते
ह्वर्येते
ह्वर्यन्ते
मध्यम
ह्वर्यसे
ह्वर्येथे
ह्वर्यध्वे
उत्तम
ह्वर्ये
ह्वर्यावहे
ह्वर्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जह्वरे
जह्वराते
जह्वरिरे
मध्यम
जह्वरिषे
जह्वराथे
जह्वरिढ्वे / जह्वरिध्वे
उत्तम
जह्वरे
जह्वरिवहे
जह्वरिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वारिता / ह्वर्ता
ह्वारितारौ / ह्वर्तारौ
ह्वारितारः / ह्वर्तारः
मध्यम
ह्वारितासे / ह्वर्तासे
ह्वारितासाथे / ह्वर्तासाथे
ह्वारिताध्वे / ह्वर्ताध्वे
उत्तम
ह्वारिताहे / ह्वर्ताहे
ह्वारितास्वहे / ह्वर्तास्वहे
ह्वारितास्महे / ह्वर्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वारिष्यते / ह्वरिष्यते
ह्वारिष्येते / ह्वरिष्येते
ह्वारिष्यन्ते / ह्वरिष्यन्ते
मध्यम
ह्वारिष्यसे / ह्वरिष्यसे
ह्वारिष्येथे / ह्वरिष्येथे
ह्वारिष्यध्वे / ह्वरिष्यध्वे
उत्तम
ह्वारिष्ये / ह्वरिष्ये
ह्वारिष्यावहे / ह्वरिष्यावहे
ह्वारिष्यामहे / ह्वरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वर्यताम्
ह्वर्येताम्
ह्वर्यन्ताम्
मध्यम
ह्वर्यस्व
ह्वर्येथाम्
ह्वर्यध्वम्
उत्तम
ह्वर्यै
ह्वर्यावहै
ह्वर्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वर्यत
अह्वर्येताम्
अह्वर्यन्त
मध्यम
अह्वर्यथाः
अह्वर्येथाम्
अह्वर्यध्वम्
उत्तम
अह्वर्ये
अह्वर्यावहि
अह्वर्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वर्येत
ह्वर्येयाताम्
ह्वर्येरन्
मध्यम
ह्वर्येथाः
ह्वर्येयाथाम्
ह्वर्येध्वम्
उत्तम
ह्वर्येय
ह्वर्येवहि
ह्वर्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्वारिषीष्ट / ह्वरिषीष्ट / ह्वृषीष्ट
ह्वारिषीयास्ताम् / ह्वरिषीयास्ताम् / ह्वृषीयास्ताम्
ह्वारिषीरन् / ह्वरिषीरन् / ह्वृषीरन्
मध्यम
ह्वारिषीष्ठाः / ह्वरिषीष्ठाः / ह्वृषीष्ठाः
ह्वारिषीयास्थाम् / ह्वरिषीयास्थाम् / ह्वृषीयास्थाम्
ह्वारिषीढ्वम् / ह्वारिषीध्वम् / ह्वरिषीढ्वम् / ह्वरिषीध्वम् / ह्वृषीढ्वम्
उत्तम
ह्वारिषीय / ह्वरिषीय / ह्वृषीय
ह्वारिषीवहि / ह्वरिषीवहि / ह्वृषीवहि
ह्वारिषीमहि / ह्वरिषीमहि / ह्वृषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वारि
अह्वारिषाताम् / अह्वरिषाताम् / अह्वृषाताम्
अह्वारिषत / अह्वरिषत / अह्वृषत
मध्यम
अह्वारिष्ठाः / अह्वरिष्ठाः / अह्वृथाः
अह्वारिषाथाम् / अह्वरिषाथाम् / अह्वृषाथाम्
अह्वारिढ्वम् / अह्वारिध्वम् / अह्वरिढ्वम् / अह्वरिध्वम् / अह्वृढ्वम्
उत्तम
अह्वारिषि / अह्वरिषि / अह्वृषि
अह्वारिष्वहि / अह्वरिष्वहि / अह्वृष्वहि
अह्वारिष्महि / अह्वरिष्महि / अह्वृष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्वारिष्यत / अह्वरिष्यत
अह्वारिष्येताम् / अह्वरिष्येताम्
अह्वारिष्यन्त / अह्वरिष्यन्त
मध्यम
अह्वारिष्यथाः / अह्वरिष्यथाः
अह्वारिष्येथाम् / अह्वरिष्येथाम्
अह्वारिष्यध्वम् / अह्वरिष्यध्वम्
उत्तम
अह्वारिष्ये / अह्वरिष्ये
अह्वारिष्यावहि / अह्वरिष्यावहि
अह्वारिष्यामहि / अह्वरिष्यामहि