ह्वायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्वायिका
ह्वायिके
ह्वायिकाः
सम्बोधन
ह्वायिके
ह्वायिके
ह्वायिकाः
द्वितीया
ह्वायिकाम्
ह्वायिके
ह्वायिकाः
तृतीया
ह्वायिकया
ह्वायिकाभ्याम्
ह्वायिकाभिः
चतुर्थी
ह्वायिकायै
ह्वायिकाभ्याम्
ह्वायिकाभ्यः
पञ्चमी
ह्वायिकायाः
ह्वायिकाभ्याम्
ह्वायिकाभ्यः
षष्ठी
ह्वायिकायाः
ह्वायिकयोः
ह्वायिकानाम्
सप्तमी
ह्वायिकायाम्
ह्वायिकयोः
ह्वायिकासु
 
एक
द्वि
बहु
प्रथमा
ह्वायिका
ह्वायिके
ह्वायिकाः
सम्बोधन
ह्वायिके
ह्वायिके
ह्वायिकाः
द्वितीया
ह्वायिकाम्
ह्वायिके
ह्वायिकाः
तृतीया
ह्वायिकया
ह्वायिकाभ्याम्
ह्वायिकाभिः
चतुर्थी
ह्वायिकायै
ह्वायिकाभ्याम्
ह्वायिकाभ्यः
पञ्चमी
ह्वायिकायाः
ह्वायिकाभ्याम्
ह्वायिकाभ्यः
षष्ठी
ह्वायिकायाः
ह्वायिकयोः
ह्वायिकानाम्
सप्तमी
ह्वायिकायाम्
ह्वायिकयोः
ह्वायिकासु