ह्वायक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्वायकम्
ह्वायके
ह्वायकानि
सम्बोधन
ह्वायक
ह्वायके
ह्वायकानि
द्वितीया
ह्वायकम्
ह्वायके
ह्वायकानि
तृतीया
ह्वायकेन
ह्वायकाभ्याम्
ह्वायकैः
चतुर्थी
ह्वायकाय
ह्वायकाभ्याम्
ह्वायकेभ्यः
पञ्चमी
ह्वायकात् / ह्वायकाद्
ह्वायकाभ्याम्
ह्वायकेभ्यः
षष्ठी
ह्वायकस्य
ह्वायकयोः
ह्वायकानाम्
सप्तमी
ह्वायके
ह्वायकयोः
ह्वायकेषु
 
एक
द्वि
बहु
प्रथमा
ह्वायकम्
ह्वायके
ह्वायकानि
सम्बोधन
ह्वायक
ह्वायके
ह्वायकानि
द्वितीया
ह्वायकम्
ह्वायके
ह्वायकानि
तृतीया
ह्वायकेन
ह्वायकाभ्याम्
ह्वायकैः
चतुर्थी
ह्वायकाय
ह्वायकाभ्याम्
ह्वायकेभ्यः
पञ्चमी
ह्वायकात् / ह्वायकाद्
ह्वायकाभ्याम्
ह्वायकेभ्यः
षष्ठी
ह्वायकस्य
ह्वायकयोः
ह्वायकानाम्
सप्तमी
ह्वायके
ह्वायकयोः
ह्वायकेषु


अन्याः