ह्लादितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लादिता
ह्लादितारौ
ह्लादितारः
सम्बोधन
ह्लादितः
ह्लादितारौ
ह्लादितारः
द्वितीया
ह्लादितारम्
ह्लादितारौ
ह्लादितॄन्
तृतीया
ह्लादित्रा
ह्लादितृभ्याम्
ह्लादितृभिः
चतुर्थी
ह्लादित्रे
ह्लादितृभ्याम्
ह्लादितृभ्यः
पञ्चमी
ह्लादितुः
ह्लादितृभ्याम्
ह्लादितृभ्यः
षष्ठी
ह्लादितुः
ह्लादित्रोः
ह्लादितॄणाम्
सप्तमी
ह्लादितरि
ह्लादित्रोः
ह्लादितृषु
 
एक
द्वि
बहु
प्रथमा
ह्लादिता
ह्लादितारौ
ह्लादितारः
सम्बोधन
ह्लादितः
ह्लादितारौ
ह्लादितारः
द्वितीया
ह्लादितारम्
ह्लादितारौ
ह्लादितॄन्
तृतीया
ह्लादित्रा
ह्लादितृभ्याम्
ह्लादितृभिः
चतुर्थी
ह्लादित्रे
ह्लादितृभ्याम्
ह्लादितृभ्यः
पञ्चमी
ह्लादितुः
ह्लादितृभ्याम्
ह्लादितृभ्यः
षष्ठी
ह्लादितुः
ह्लादित्रोः
ह्लादितॄणाम्
सप्तमी
ह्लादितरि
ह्लादित्रोः
ह्लादितृषु


अन्याः