ह्लादनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लादनीयः
ह्लादनीयौ
ह्लादनीयाः
सम्बोधन
ह्लादनीय
ह्लादनीयौ
ह्लादनीयाः
द्वितीया
ह्लादनीयम्
ह्लादनीयौ
ह्लादनीयान्
तृतीया
ह्लादनीयेन
ह्लादनीयाभ्याम्
ह्लादनीयैः
चतुर्थी
ह्लादनीयाय
ह्लादनीयाभ्याम्
ह्लादनीयेभ्यः
पञ्चमी
ह्लादनीयात् / ह्लादनीयाद्
ह्लादनीयाभ्याम्
ह्लादनीयेभ्यः
षष्ठी
ह्लादनीयस्य
ह्लादनीययोः
ह्लादनीयानाम्
सप्तमी
ह्लादनीये
ह्लादनीययोः
ह्लादनीयेषु
 
एक
द्वि
बहु
प्रथमा
ह्लादनीयः
ह्लादनीयौ
ह्लादनीयाः
सम्बोधन
ह्लादनीय
ह्लादनीयौ
ह्लादनीयाः
द्वितीया
ह्लादनीयम्
ह्लादनीयौ
ह्लादनीयान्
तृतीया
ह्लादनीयेन
ह्लादनीयाभ्याम्
ह्लादनीयैः
चतुर्थी
ह्लादनीयाय
ह्लादनीयाभ्याम्
ह्लादनीयेभ्यः
पञ्चमी
ह्लादनीयात् / ह्लादनीयाद्
ह्लादनीयाभ्याम्
ह्लादनीयेभ्यः
षष्ठी
ह्लादनीयस्य
ह्लादनीययोः
ह्लादनीयानाम्
सप्तमी
ह्लादनीये
ह्लादनीययोः
ह्लादनीयेषु


अन्याः