ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लाप्यते
ह्लाप्येते
ह्लाप्यन्ते
मध्यम
ह्लाप्यसे
ह्लाप्येथे
ह्लाप्यध्वे
उत्तम
ह्लाप्ये
ह्लाप्यावहे
ह्लाप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवाते / ह्लापयांबभूवाते / ह्लापयामासाते
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूविरे / ह्लापयांबभूविरे / ह्लापयामासिरे
मध्यम
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविषे / ह्लापयांबभूविषे / ह्लापयामासिषे
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवाथे / ह्लापयांबभूवाथे / ह्लापयामासाथे
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूविध्वे / ह्लापयांबभूविध्वे / ह्लापयाम्बभूविढ्वे / ह्लापयांबभूविढ्वे / ह्लापयामासिध्वे
उत्तम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविवहे / ह्लापयांबभूविवहे / ह्लापयामासिवहे
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविमहे / ह्लापयांबभूविमहे / ह्लापयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापिता / ह्लापयिता
ह्लापितारौ / ह्लापयितारौ
ह्लापितारः / ह्लापयितारः
मध्यम
ह्लापितासे / ह्लापयितासे
ह्लापितासाथे / ह्लापयितासाथे
ह्लापिताध्वे / ह्लापयिताध्वे
उत्तम
ह्लापिताहे / ह्लापयिताहे
ह्लापितास्वहे / ह्लापयितास्वहे
ह्लापितास्महे / ह्लापयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापिष्यते / ह्लापयिष्यते
ह्लापिष्येते / ह्लापयिष्येते
ह्लापिष्यन्ते / ह्लापयिष्यन्ते
मध्यम
ह्लापिष्यसे / ह्लापयिष्यसे
ह्लापिष्येथे / ह्लापयिष्येथे
ह्लापिष्यध्वे / ह्लापयिष्यध्वे
उत्तम
ह्लापिष्ये / ह्लापयिष्ये
ह्लापिष्यावहे / ह्लापयिष्यावहे
ह्लापिष्यामहे / ह्लापयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लाप्यताम्
ह्लाप्येताम्
ह्लाप्यन्ताम्
मध्यम
ह्लाप्यस्व
ह्लाप्येथाम्
ह्लाप्यध्वम्
उत्तम
ह्लाप्यै
ह्लाप्यावहै
ह्लाप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लाप्यत
अह्लाप्येताम्
अह्लाप्यन्त
मध्यम
अह्लाप्यथाः
अह्लाप्येथाम्
अह्लाप्यध्वम्
उत्तम
अह्लाप्ये
अह्लाप्यावहि
अह्लाप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लाप्येत
ह्लाप्येयाताम्
ह्लाप्येरन्
मध्यम
ह्लाप्येथाः
ह्लाप्येयाथाम्
ह्लाप्येध्वम्
उत्तम
ह्लाप्येय
ह्लाप्येवहि
ह्लाप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापिषीष्ट / ह्लापयिषीष्ट
ह्लापिषीयास्ताम् / ह्लापयिषीयास्ताम्
ह्लापिषीरन् / ह्लापयिषीरन्
मध्यम
ह्लापिषीष्ठाः / ह्लापयिषीष्ठाः
ह्लापिषीयास्थाम् / ह्लापयिषीयास्थाम्
ह्लापिषीध्वम् / ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
उत्तम
ह्लापिषीय / ह्लापयिषीय
ह्लापिषीवहि / ह्लापयिषीवहि
ह्लापिषीमहि / ह्लापयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लापि
अह्लापिषाताम् / अह्लापयिषाताम्
अह्लापिषत / अह्लापयिषत
मध्यम
अह्लापिष्ठाः / अह्लापयिष्ठाः
अह्लापिषाथाम् / अह्लापयिषाथाम्
अह्लापिढ्वम् / अह्लापयिढ्वम् / अह्लापयिध्वम्
उत्तम
अह्लापिषि / अह्लापयिषि
अह्लापिष्वहि / अह्लापयिष्वहि
अह्लापिष्महि / अह्लापयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लापिष्यत / अह्लापयिष्यत
अह्लापिष्येताम् / अह्लापयिष्येताम्
अह्लापिष्यन्त / अह्लापयिष्यन्त
मध्यम
अह्लापिष्यथाः / अह्लापयिष्यथाः
अह्लापिष्येथाम् / अह्लापयिष्येथाम्
अह्लापिष्यध्वम् / अह्लापयिष्यध्वम्
उत्तम
अह्लापिष्ये / अह्लापयिष्ये
अह्लापिष्यावहि / अह्लापयिष्यावहि
अह्लापिष्यामहि / अह्लापयिष्यामहि