ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयति
ह्लापयतः
ह्लापयन्ति
मध्यम
ह्लापयसि
ह्लापयथः
ह्लापयथ
उत्तम
ह्लापयामि
ह्लापयावः
ह्लापयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयते
ह्लापयेते
ह्लापयन्ते
मध्यम
ह्लापयसे
ह्लापयेथे
ह्लापयध्वे
उत्तम
ह्लापये
ह्लापयावहे
ह्लापयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रतुः / ह्लापयांचक्रतुः / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्रुः / ह्लापयांचक्रुः / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
मध्यम
ह्लापयाञ्चकर्थ / ह्लापयांचकर्थ / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चक्रथुः / ह्लापयांचक्रथुः / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्र / ह्लापयांचक्र / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
उत्तम
ह्लापयाञ्चकर / ह्लापयांचकर / ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृव / ह्लापयांचकृव / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृम / ह्लापयांचकृम / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
मध्यम
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
उत्तम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयिता
ह्लापयितारौ
ह्लापयितारः
मध्यम
ह्लापयितासि
ह्लापयितास्थः
ह्लापयितास्थ
उत्तम
ह्लापयितास्मि
ह्लापयितास्वः
ह्लापयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयिता
ह्लापयितारौ
ह्लापयितारः
मध्यम
ह्लापयितासे
ह्लापयितासाथे
ह्लापयिताध्वे
उत्तम
ह्लापयिताहे
ह्लापयितास्वहे
ह्लापयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयिष्यति
ह्लापयिष्यतः
ह्लापयिष्यन्ति
मध्यम
ह्लापयिष्यसि
ह्लापयिष्यथः
ह्लापयिष्यथ
उत्तम
ह्लापयिष्यामि
ह्लापयिष्यावः
ह्लापयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयिष्यते
ह्लापयिष्येते
ह्लापयिष्यन्ते
मध्यम
ह्लापयिष्यसे
ह्लापयिष्येथे
ह्लापयिष्यध्वे
उत्तम
ह्लापयिष्ये
ह्लापयिष्यावहे
ह्लापयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयतात् / ह्लापयताद् / ह्लापयतु
ह्लापयताम्
ह्लापयन्तु
मध्यम
ह्लापयतात् / ह्लापयताद् / ह्लापय
ह्लापयतम्
ह्लापयत
उत्तम
ह्लापयानि
ह्लापयाव
ह्लापयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयताम्
ह्लापयेताम्
ह्लापयन्ताम्
मध्यम
ह्लापयस्व
ह्लापयेथाम्
ह्लापयध्वम्
उत्तम
ह्लापयै
ह्लापयावहै
ह्लापयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापयत् / अह्लापयद्
अह्लापयताम्
अह्लापयन्
मध्यम
अह्लापयः
अह्लापयतम्
अह्लापयत
उत्तम
अह्लापयम्
अह्लापयाव
अह्लापयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापयत
अह्लापयेताम्
अह्लापयन्त
मध्यम
अह्लापयथाः
अह्लापयेथाम्
अह्लापयध्वम्
उत्तम
अह्लापये
अह्लापयावहि
अह्लापयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयेत् / ह्लापयेद्
ह्लापयेताम्
ह्लापयेयुः
मध्यम
ह्लापयेः
ह्लापयेतम्
ह्लापयेत
उत्तम
ह्लापयेयम्
ह्लापयेव
ह्लापयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयेत
ह्लापयेयाताम्
ह्लापयेरन्
मध्यम
ह्लापयेथाः
ह्लापयेयाथाम्
ह्लापयेध्वम्
उत्तम
ह्लापयेय
ह्लापयेवहि
ह्लापयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्लाप्यात् / ह्लाप्याद्
ह्लाप्यास्ताम्
ह्लाप्यासुः
मध्यम
ह्लाप्याः
ह्लाप्यास्तम्
ह्लाप्यास्त
उत्तम
ह्लाप्यासम्
ह्लाप्यास्व
ह्लाप्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्लापयिषीष्ट
ह्लापयिषीयास्ताम्
ह्लापयिषीरन्
मध्यम
ह्लापयिषीष्ठाः
ह्लापयिषीयास्थाम्
ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
उत्तम
ह्लापयिषीय
ह्लापयिषीवहि
ह्लापयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्लपत् / अजिह्लपद्
अजिह्लपताम्
अजिह्लपन्
मध्यम
अजिह्लपः
अजिह्लपतम्
अजिह्लपत
उत्तम
अजिह्लपम्
अजिह्लपाव
अजिह्लपाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्लपत
अजिह्लपेताम्
अजिह्लपन्त
मध्यम
अजिह्लपथाः
अजिह्लपेथाम्
अजिह्लपध्वम्
उत्तम
अजिह्लपे
अजिह्लपावहि
अजिह्लपामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापयिष्यत् / अह्लापयिष्यद्
अह्लापयिष्यताम्
अह्लापयिष्यन्
मध्यम
अह्लापयिष्यः
अह्लापयिष्यतम्
अह्लापयिष्यत
उत्तम
अह्लापयिष्यम्
अह्लापयिष्याव
अह्लापयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्लापयिष्यत
अह्लापयिष्येताम्
अह्लापयिष्यन्त
मध्यम
अह्लापयिष्यथाः
अह्लापयिष्येथाम्
अह्लापयिष्यध्वम्
उत्तम
अह्लापयिष्ये
अह्लापयिष्यावहि
अह्लापयिष्यामहि