ह्री धातुरूपाणि - ह्री लज्जायाम् - जुहोत्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रीयते
ह्रीयेते
ह्रीयन्ते
मध्यम
ह्रीयसे
ह्रीयेथे
ह्रीयध्वे
उत्तम
ह्रीये
ह्रीयावहे
ह्रीयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
जिह्रयाञ्चक्राते / जिह्रयांचक्राते / जिह्रयाम्बभूवाते / जिह्रयांबभूवाते / जिह्रयामासाते / जिह्रियाते
जिह्रयाञ्चक्रिरे / जिह्रयांचक्रिरे / जिह्रयाम्बभूविरे / जिह्रयांबभूविरे / जिह्रयामासिरे / जिह्रियिरे
मध्यम
जिह्रयाञ्चकृषे / जिह्रयांचकृषे / जिह्रयाम्बभूविषे / जिह्रयांबभूविषे / जिह्रयामासिषे / जिह्रियिषे
जिह्रयाञ्चक्राथे / जिह्रयांचक्राथे / जिह्रयाम्बभूवाथे / जिह्रयांबभूवाथे / जिह्रयामासाथे / जिह्रियाथे
जिह्रयाञ्चकृढ्वे / जिह्रयांचकृढ्वे / जिह्रयाम्बभूविध्वे / जिह्रयांबभूविध्वे / जिह्रयाम्बभूविढ्वे / जिह्रयांबभूविढ्वे / जिह्रयामासिध्वे / जिह्रियिढ्वे / जिह्रियिध्वे
उत्तम
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
जिह्रयाञ्चकृवहे / जिह्रयांचकृवहे / जिह्रयाम्बभूविवहे / जिह्रयांबभूविवहे / जिह्रयामासिवहे / जिह्रियिवहे
जिह्रयाञ्चकृमहे / जिह्रयांचकृमहे / जिह्रयाम्बभूविमहे / जिह्रयांबभूविमहे / जिह्रयामासिमहे / जिह्रियिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रायिता / ह्रेता
ह्रायितारौ / ह्रेतारौ
ह्रायितारः / ह्रेतारः
मध्यम
ह्रायितासे / ह्रेतासे
ह्रायितासाथे / ह्रेतासाथे
ह्रायिताध्वे / ह्रेताध्वे
उत्तम
ह्रायिताहे / ह्रेताहे
ह्रायितास्वहे / ह्रेतास्वहे
ह्रायितास्महे / ह्रेतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रायिष्यते / ह्रेष्यते
ह्रायिष्येते / ह्रेष्येते
ह्रायिष्यन्ते / ह्रेष्यन्ते
मध्यम
ह्रायिष्यसे / ह्रेष्यसे
ह्रायिष्येथे / ह्रेष्येथे
ह्रायिष्यध्वे / ह्रेष्यध्वे
उत्तम
ह्रायिष्ये / ह्रेष्ये
ह्रायिष्यावहे / ह्रेष्यावहे
ह्रायिष्यामहे / ह्रेष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रीयताम्
ह्रीयेताम्
ह्रीयन्ताम्
मध्यम
ह्रीयस्व
ह्रीयेथाम्
ह्रीयध्वम्
उत्तम
ह्रीयै
ह्रीयावहै
ह्रीयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रीयत
अह्रीयेताम्
अह्रीयन्त
मध्यम
अह्रीयथाः
अह्रीयेथाम्
अह्रीयध्वम्
उत्तम
अह्रीये
अह्रीयावहि
अह्रीयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रीयेत
ह्रीयेयाताम्
ह्रीयेरन्
मध्यम
ह्रीयेथाः
ह्रीयेयाथाम्
ह्रीयेध्वम्
उत्तम
ह्रीयेय
ह्रीयेवहि
ह्रीयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रायिषीष्ट / ह्रेषीष्ट
ह्रायिषीयास्ताम् / ह्रेषीयास्ताम्
ह्रायिषीरन् / ह्रेषीरन्
मध्यम
ह्रायिषीष्ठाः / ह्रेषीष्ठाः
ह्रायिषीयास्थाम् / ह्रेषीयास्थाम्
ह्रायिषीढ्वम् / ह्रायिषीध्वम् / ह्रेषीढ्वम्
उत्तम
ह्रायिषीय / ह्रेषीय
ह्रायिषीवहि / ह्रेषीवहि
ह्रायिषीमहि / ह्रेषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रायि
अह्रायिषाताम् / अह्रेषाताम्
अह्रायिषत / अह्रेषत
मध्यम
अह्रायिष्ठाः / अह्रेष्ठाः
अह्रायिषाथाम् / अह्रेषाथाम्
अह्रायिढ्वम् / अह्रायिध्वम् / अह्रेढ्वम्
उत्तम
अह्रायिषि / अह्रेषि
अह्रायिष्वहि / अह्रेष्वहि
अह्रायिष्महि / अह्रेष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रायिष्यत / अह्रेष्यत
अह्रायिष्येताम् / अह्रेष्येताम्
अह्रायिष्यन्त / अह्रेष्यन्त
मध्यम
अह्रायिष्यथाः / अह्रेष्यथाः
अह्रायिष्येथाम् / अह्रेष्येथाम्
अह्रायिष्यध्वम् / अह्रेष्यध्वम्
उत्तम
अह्रायिष्ये / अह्रेष्ये
अह्रायिष्यावहि / अह्रेष्यावहि
अह्रायिष्यामहि / अह्रेष्यामहि