ह्री धातुरूपाणि

ह्री लज्जायाम् - जुहोत्यादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रेति
जिह्रीतः
जिह्रियति
मध्यम
जिह्रेषि
जिह्रीथः
जिह्रीथ
उत्तम
जिह्रेमि
जिह्रीवः
जिह्रीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्राय
जिह्रयाञ्चक्रतुः / जिह्रयांचक्रतुः / जिह्रयाम्बभूवतुः / जिह्रयांबभूवतुः / जिह्रयामासतुः / जिह्रियतुः
जिह्रयाञ्चक्रुः / जिह्रयांचक्रुः / जिह्रयाम्बभूवुः / जिह्रयांबभूवुः / जिह्रयामासुः / जिह्रियुः
मध्यम
जिह्रयाञ्चकर्थ / जिह्रयांचकर्थ / जिह्रयाम्बभूविथ / जिह्रयांबभूविथ / जिह्रयामासिथ / जिह्रयिथ / जिह्रेथ
जिह्रयाञ्चक्रथुः / जिह्रयांचक्रथुः / जिह्रयाम्बभूवथुः / जिह्रयांबभूवथुः / जिह्रयामासथुः / जिह्रियथुः
जिह्रयाञ्चक्र / जिह्रयांचक्र / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रिय
उत्तम
जिह्रयाञ्चकर / जिह्रयांचकर / जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रय / जिह्राय
जिह्रयाञ्चकृव / जिह्रयांचकृव / जिह्रयाम्बभूविव / जिह्रयांबभूविव / जिह्रयामासिव / जिह्रियिव
जिह्रयाञ्चकृम / जिह्रयांचकृम / जिह्रयाम्बभूविम / जिह्रयांबभूविम / जिह्रयामासिम / जिह्रियिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रेता
ह्रेतारौ
ह्रेतारः
मध्यम
ह्रेतासि
ह्रेतास्थः
ह्रेतास्थ
उत्तम
ह्रेतास्मि
ह्रेतास्वः
ह्रेतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रेष्यति
ह्रेष्यतः
ह्रेष्यन्ति
मध्यम
ह्रेष्यसि
ह्रेष्यथः
ह्रेष्यथ
उत्तम
ह्रेष्यामि
ह्रेष्यावः
ह्रेष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रीतात् / जिह्रीताद् / जिह्रेतु
जिह्रीताम्
जिह्रियतु
मध्यम
जिह्रीतात् / जिह्रीताद् / जिह्रीहि
जिह्रीतम्
जिह्रीत
उत्तम
जिह्रयाणि
जिह्रयाव
जिह्रयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्रेत् / अजिह्रेद्
अजिह्रीताम्
अजिह्रयुः
मध्यम
अजिह्रेः
अजिह्रीतम्
अजिह्रीत
उत्तम
अजिह्रयम्
अजिह्रीव
अजिह्रीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्रीयात् / जिह्रीयाद्
जिह्रीयाताम्
जिह्रीयुः
मध्यम
जिह्रीयाः
जिह्रीयातम्
जिह्रीयात
उत्तम
जिह्रीयाम्
जिह्रीयाव
जिह्रीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रीयात् / ह्रीयाद्
ह्रीयास्ताम्
ह्रीयासुः
मध्यम
ह्रीयाः
ह्रीयास्तम्
ह्रीयास्त
उत्तम
ह्रीयासम्
ह्रीयास्व
ह्रीयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रैषीत् / अह्रैषीद्
अह्रैष्टाम्
अह्रैषुः
मध्यम
अह्रैषीः
अह्रैष्टम्
अह्रैष्ट
उत्तम
अह्रैषम्
अह्रैष्व
अह्रैष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रेष्यत् / अह्रेष्यद्
अह्रेष्यताम्
अह्रेष्यन्
मध्यम
अह्रेष्यः
अह्रेष्यतम्
अह्रेष्यत
उत्तम
अह्रेष्यम्
अह्रेष्याव
अह्रेष्याम