ह्रस्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रस्वः
ह्रस्वौ
ह्रस्वाः
सम्बोधन
ह्रस्व
ह्रस्वौ
ह्रस्वाः
द्वितीया
ह्रस्वम्
ह्रस्वौ
ह्रस्वान्
तृतीया
ह्रस्वेन
ह्रस्वाभ्याम्
ह्रस्वैः
चतुर्थी
ह्रस्वाय
ह्रस्वाभ्याम्
ह्रस्वेभ्यः
पञ्चमी
ह्रस्वात् / ह्रस्वाद्
ह्रस्वाभ्याम्
ह्रस्वेभ्यः
षष्ठी
ह्रस्वस्य
ह्रस्वयोः
ह्रस्वानाम्
सप्तमी
ह्रस्वे
ह्रस्वयोः
ह्रस्वेषु
 
एक
द्वि
बहु
प्रथमा
ह्रस्वः
ह्रस्वौ
ह्रस्वाः
सम्बोधन
ह्रस्व
ह्रस्वौ
ह्रस्वाः
द्वितीया
ह्रस्वम्
ह्रस्वौ
ह्रस्वान्
तृतीया
ह्रस्वेन
ह्रस्वाभ्याम्
ह्रस्वैः
चतुर्थी
ह्रस्वाय
ह्रस्वाभ्याम्
ह्रस्वेभ्यः
पञ्चमी
ह्रस्वात् / ह्रस्वाद्
ह्रस्वाभ्याम्
ह्रस्वेभ्यः
षष्ठी
ह्रस्वस्य
ह्रस्वयोः
ह्रस्वानाम्
सप्तमी
ह्रस्वे
ह्रस्वयोः
ह्रस्वेषु


अन्याः