ह्रस्वत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रस्वत्वम्
ह्रस्वत्वे
ह्रस्वत्वानि
सम्बोधन
ह्रस्वत्व
ह्रस्वत्वे
ह्रस्वत्वानि
द्वितीया
ह्रस्वत्वम्
ह्रस्वत्वे
ह्रस्वत्वानि
तृतीया
ह्रस्वत्वेन
ह्रस्वत्वाभ्याम्
ह्रस्वत्वैः
चतुर्थी
ह्रस्वत्वाय
ह्रस्वत्वाभ्याम्
ह्रस्वत्वेभ्यः
पञ्चमी
ह्रस्वत्वात् / ह्रस्वत्वाद्
ह्रस्वत्वाभ्याम्
ह्रस्वत्वेभ्यः
षष्ठी
ह्रस्वत्वस्य
ह्रस्वत्वयोः
ह्रस्वत्वानाम्
सप्तमी
ह्रस्वत्वे
ह्रस्वत्वयोः
ह्रस्वत्वेषु
 
एक
द्वि
बहु
प्रथमा
ह्रस्वत्वम्
ह्रस्वत्वे
ह्रस्वत्वानि
सम्बोधन
ह्रस्वत्व
ह्रस्वत्वे
ह्रस्वत्वानि
द्वितीया
ह्रस्वत्वम्
ह्रस्वत्वे
ह्रस्वत्वानि
तृतीया
ह्रस्वत्वेन
ह्रस्वत्वाभ्याम्
ह्रस्वत्वैः
चतुर्थी
ह्रस्वत्वाय
ह्रस्वत्वाभ्याम्
ह्रस्वत्वेभ्यः
पञ्चमी
ह्रस्वत्वात् / ह्रस्वत्वाद्
ह्रस्वत्वाभ्याम्
ह्रस्वत्वेभ्यः
षष्ठी
ह्रस्वत्वस्य
ह्रस्वत्वयोः
ह्रस्वत्वानाम्
सप्तमी
ह्रस्वत्वे
ह्रस्वत्वयोः
ह्रस्वत्वेषु