हेतृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेता
हेतारौ
हेतारः
सम्बोधन
हेतः
हेतारौ
हेतारः
द्वितीया
हेतारम्
हेतारौ
हेतॄन्
तृतीया
हेत्रा
हेतृभ्याम्
हेतृभिः
चतुर्थी
हेत्रे
हेतृभ्याम्
हेतृभ्यः
पञ्चमी
हेतुः
हेतृभ्याम्
हेतृभ्यः
षष्ठी
हेतुः
हेत्रोः
हेतॄणाम्
सप्तमी
हेतरि
हेत्रोः
हेतृषु
 
एक
द्वि
बहु
प्रथमा
हेता
हेतारौ
हेतारः
सम्बोधन
हेतः
हेतारौ
हेतारः
द्वितीया
हेतारम्
हेतारौ
हेतॄन्
तृतीया
हेत्रा
हेतृभ्याम्
हेतृभिः
चतुर्थी
हेत्रे
हेतृभ्याम्
हेतृभ्यः
पञ्चमी
हेतुः
हेतृभ्याम्
हेतृभ्यः
षष्ठी
हेतुः
हेत्रोः
हेतॄणाम्
सप्तमी
हेतरि
हेत्रोः
हेतृषु


अन्याः