हेटितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेटिता
हेटितारौ
हेटितारः
सम्बोधन
हेटितः
हेटितारौ
हेटितारः
द्वितीया
हेटितारम्
हेटितारौ
हेटितॄन्
तृतीया
हेटित्रा
हेटितृभ्याम्
हेटितृभिः
चतुर्थी
हेटित्रे
हेटितृभ्याम्
हेटितृभ्यः
पञ्चमी
हेटितुः
हेटितृभ्याम्
हेटितृभ्यः
षष्ठी
हेटितुः
हेटित्रोः
हेटितॄणाम्
सप्तमी
हेटितरि
हेटित्रोः
हेटितृषु
 
एक
द्वि
बहु
प्रथमा
हेटिता
हेटितारौ
हेटितारः
सम्बोधन
हेटितः
हेटितारौ
हेटितारः
द्वितीया
हेटितारम्
हेटितारौ
हेटितॄन्
तृतीया
हेटित्रा
हेटितृभ्याम्
हेटितृभिः
चतुर्थी
हेटित्रे
हेटितृभ्याम्
हेटितृभ्यः
पञ्चमी
हेटितुः
हेटितृभ्याम्
हेटितृभ्यः
षष्ठी
हेटितुः
हेटित्रोः
हेटितॄणाम्
सप्तमी
हेटितरि
हेटित्रोः
हेटितृषु


अन्याः