हृ धातुरूपाणि - हृञ् हरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रियते
ह्रियेते
ह्रियन्ते
मध्यम
ह्रियसे
ह्रियेथे
ह्रियध्वे
उत्तम
ह्रिये
ह्रियावहे
ह्रियामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जह्रे
जह्राते
जह्रिरे
मध्यम
जह्रिषे
जह्राथे
जह्रिढ्वे / जह्रिध्वे
उत्तम
जह्रे
जह्रिवहे
जह्रिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हारिता / हर्ता
हारितारौ / हर्तारौ
हारितारः / हर्तारः
मध्यम
हारितासे / हर्तासे
हारितासाथे / हर्तासाथे
हारिताध्वे / हर्ताध्वे
उत्तम
हारिताहे / हर्ताहे
हारितास्वहे / हर्तास्वहे
हारितास्महे / हर्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हारिष्यते / हरिष्यते
हारिष्येते / हरिष्येते
हारिष्यन्ते / हरिष्यन्ते
मध्यम
हारिष्यसे / हरिष्यसे
हारिष्येथे / हरिष्येथे
हारिष्यध्वे / हरिष्यध्वे
उत्तम
हारिष्ये / हरिष्ये
हारिष्यावहे / हरिष्यावहे
हारिष्यामहे / हरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रियताम्
ह्रियेताम्
ह्रियन्ताम्
मध्यम
ह्रियस्व
ह्रियेथाम्
ह्रियध्वम्
उत्तम
ह्रियै
ह्रियावहै
ह्रियामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रियत
अह्रियेताम्
अह्रियन्त
मध्यम
अह्रियथाः
अह्रियेथाम्
अह्रियध्वम्
उत्तम
अह्रिये
अह्रियावहि
अह्रियामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रियेत
ह्रियेयाताम्
ह्रियेरन्
मध्यम
ह्रियेथाः
ह्रियेयाथाम्
ह्रियेध्वम्
उत्तम
ह्रियेय
ह्रियेवहि
ह्रियेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हारिषीष्ट / हृषीष्ट
हारिषीयास्ताम् / हृषीयास्ताम्
हारिषीरन् / हृषीरन्
मध्यम
हारिषीष्ठाः / हृषीष्ठाः
हारिषीयास्थाम् / हृषीयास्थाम्
हारिषीढ्वम् / हारिषीध्वम् / हृषीढ्वम्
उत्तम
हारिषीय / हृषीय
हारिषीवहि / हृषीवहि
हारिषीमहि / हृषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहारि
अहारिषाताम् / अहृषाताम्
अहारिषत / अहृषत
मध्यम
अहारिष्ठाः / अहृथाः
अहारिषाथाम् / अहृषाथाम्
अहारिढ्वम् / अहारिध्वम् / अहृढ्वम्
उत्तम
अहारिषि / अहृषि
अहारिष्वहि / अहृष्वहि
अहारिष्महि / अहृष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहारिष्यत / अहरिष्यत
अहारिष्येताम् / अहरिष्येताम्
अहारिष्यन्त / अहरिष्यन्त
मध्यम
अहारिष्यथाः / अहरिष्यथाः
अहारिष्येथाम् / अहरिष्येथाम्
अहारिष्यध्वम् / अहरिष्यध्वम्
उत्तम
अहारिष्ये / अहरिष्ये
अहारिष्यावहि / अहरिष्यावहि
अहारिष्यामहि / अहरिष्यामहि