हास्तिपदी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हास्तिपदी
हास्तिपद्यौ
हास्तिपद्यः
सम्बोधन
हास्तिपदि
हास्तिपद्यौ
हास्तिपद्यः
द्वितीया
हास्तिपदीम्
हास्तिपद्यौ
हास्तिपदीः
तृतीया
हास्तिपद्या
हास्तिपदीभ्याम्
हास्तिपदीभिः
चतुर्थी
हास्तिपद्यै
हास्तिपदीभ्याम्
हास्तिपदीभ्यः
पञ्चमी
हास्तिपद्याः
हास्तिपदीभ्याम्
हास्तिपदीभ्यः
षष्ठी
हास्तिपद्याः
हास्तिपद्योः
हास्तिपदीनाम्
सप्तमी
हास्तिपद्याम्
हास्तिपद्योः
हास्तिपदीषु
 
एक
द्वि
बहु
प्रथमा
हास्तिपदी
हास्तिपद्यौ
हास्तिपद्यः
सम्बोधन
हास्तिपदि
हास्तिपद्यौ
हास्तिपद्यः
द्वितीया
हास्तिपदीम्
हास्तिपद्यौ
हास्तिपदीः
तृतीया
हास्तिपद्या
हास्तिपदीभ्याम्
हास्तिपदीभिः
चतुर्थी
हास्तिपद्यै
हास्तिपदीभ्याम्
हास्तिपदीभ्यः
पञ्चमी
हास्तिपद्याः
हास्तिपदीभ्याम्
हास्तिपदीभ्यः
षष्ठी
हास्तिपद्याः
हास्तिपद्योः
हास्तिपदीनाम्
सप्तमी
हास्तिपद्याम्
हास्तिपद्योः
हास्तिपदीषु


अन्याः