हारिद्राभी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हारिद्राभी
हारिद्राभ्यौ
हारिद्राभ्यः
सम्बोधन
हारिद्राभि
हारिद्राभ्यौ
हारिद्राभ्यः
द्वितीया
हारिद्राभीम्
हारिद्राभ्यौ
हारिद्राभीः
तृतीया
हारिद्राभ्या
हारिद्राभीभ्याम्
हारिद्राभीभिः
चतुर्थी
हारिद्राभ्यै
हारिद्राभीभ्याम्
हारिद्राभीभ्यः
पञ्चमी
हारिद्राभ्याः
हारिद्राभीभ्याम्
हारिद्राभीभ्यः
षष्ठी
हारिद्राभ्याः
हारिद्राभ्योः
हारिद्राभीणाम्
सप्तमी
हारिद्राभ्याम्
हारिद्राभ्योः
हारिद्राभीषु
 
एक
द्वि
बहु
प्रथमा
हारिद्राभी
हारिद्राभ्यौ
हारिद्राभ्यः
सम्बोधन
हारिद्राभि
हारिद्राभ्यौ
हारिद्राभ्यः
द्वितीया
हारिद्राभीम्
हारिद्राभ्यौ
हारिद्राभीः
तृतीया
हारिद्राभ्या
हारिद्राभीभ्याम्
हारिद्राभीभिः
चतुर्थी
हारिद्राभ्यै
हारिद्राभीभ्याम्
हारिद्राभीभ्यः
पञ्चमी
हारिद्राभ्याः
हारिद्राभीभ्याम्
हारिद्राभीभ्यः
षष्ठी
हारिद्राभ्याः
हारिद्राभ्योः
हारिद्राभीणाम्
सप्तमी
हारिद्राभ्याम्
हारिद्राभ्योः
हारिद्राभीषु


अन्याः