हस् धातुरूपाणि - हसेँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हस्यते
हस्येते
हस्यन्ते
मध्यम
हस्यसे
हस्येथे
हस्यध्वे
उत्तम
हस्ये
हस्यावहे
हस्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहसे
जहसाते
जहसिरे
मध्यम
जहसिषे
जहसाथे
जहसिध्वे
उत्तम
जहसे
जहसिवहे
जहसिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हसिता
हसितारौ
हसितारः
मध्यम
हसितासे
हसितासाथे
हसिताध्वे
उत्तम
हसिताहे
हसितास्वहे
हसितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हसिष्यते
हसिष्येते
हसिष्यन्ते
मध्यम
हसिष्यसे
हसिष्येथे
हसिष्यध्वे
उत्तम
हसिष्ये
हसिष्यावहे
हसिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हस्यताम्
हस्येताम्
हस्यन्ताम्
मध्यम
हस्यस्व
हस्येथाम्
हस्यध्वम्
उत्तम
हस्यै
हस्यावहै
हस्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहस्यत
अहस्येताम्
अहस्यन्त
मध्यम
अहस्यथाः
अहस्येथाम्
अहस्यध्वम्
उत्तम
अहस्ये
अहस्यावहि
अहस्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हस्येत
हस्येयाताम्
हस्येरन्
मध्यम
हस्येथाः
हस्येयाथाम्
हस्येध्वम्
उत्तम
हस्येय
हस्येवहि
हस्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हसिषीष्ट
हसिषीयास्ताम्
हसिषीरन्
मध्यम
हसिषीष्ठाः
हसिषीयास्थाम्
हसिषीध्वम्
उत्तम
हसिषीय
हसिषीवहि
हसिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहासि
अहसिषाताम्
अहसिषत
मध्यम
अहसिष्ठाः
अहसिषाथाम्
अहसिढ्वम्
उत्तम
अहसिषि
अहसिष्वहि
अहसिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहसिष्यत
अहसिष्येताम्
अहसिष्यन्त
मध्यम
अहसिष्यथाः
अहसिष्येथाम्
अहसिष्यध्वम्
उत्तम
अहसिष्ये
अहसिष्यावहि
अहसिष्यामहि