हन् धातुरूपाणि - हनँ हिंसागत्योः - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हन्यते
हन्येते
हन्यन्ते
मध्यम
हन्यसे
हन्येथे
हन्यध्वे
उत्तम
हन्ये
हन्यावहे
हन्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघ्ने
जघ्नाते
जघ्निरे
मध्यम
जघ्निषे
जघ्नाथे
जघ्निध्वे
उत्तम
जघ्ने
जघ्निवहे
जघ्निमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घानिता / हन्ता
घानितारौ / हन्तारौ
घानितारः / हन्तारः
मध्यम
घानितासे / हन्तासे
घानितासाथे / हन्तासाथे
घानिताध्वे / हन्ताध्वे
उत्तम
घानिताहे / हन्ताहे
घानितास्वहे / हन्तास्वहे
घानितास्महे / हन्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घानिष्यते / हनिष्यते
घानिष्येते / हनिष्येते
घानिष्यन्ते / हनिष्यन्ते
मध्यम
घानिष्यसे / हनिष्यसे
घानिष्येथे / हनिष्येथे
घानिष्यध्वे / हनिष्यध्वे
उत्तम
घानिष्ये / हनिष्ये
घानिष्यावहे / हनिष्यावहे
घानिष्यामहे / हनिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हन्यताम्
हन्येताम्
हन्यन्ताम्
मध्यम
हन्यस्व
हन्येथाम्
हन्यध्वम्
उत्तम
हन्यै
हन्यावहै
हन्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहन्यत
अहन्येताम्
अहन्यन्त
मध्यम
अहन्यथाः
अहन्येथाम्
अहन्यध्वम्
उत्तम
अहन्ये
अहन्यावहि
अहन्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हन्येत
हन्येयाताम्
हन्येरन्
मध्यम
हन्येथाः
हन्येयाथाम्
हन्येध्वम्
उत्तम
हन्येय
हन्येवहि
हन्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घानिषीष्ट / वधिषीष्ट
घानिषीयास्ताम् / वधिषीयास्ताम्
घानिषीरन् / वधिषीरन्
मध्यम
घानिषीष्ठाः / वधिषीष्ठाः
घानिषीयास्थाम् / वधिषीयास्थाम्
घानिषीध्वम् / वधिषीध्वम्
उत्तम
घानिषीय / वधिषीय
घानिषीवहि / वधिषीवहि
घानिषीमहि / वधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवधि / अघानि
अवधिषाताम् / अघानिषाताम् / अहसाताम्
अवधिषत / अघानिषत / अहसत
मध्यम
अवधिष्ठाः / अघानिष्ठाः / अहथाः
अवधिषाथाम् / अघानिषाथाम् / अहसाथाम्
अवधिढ्वम् / अघानिढ्वम् / अहध्वम्
उत्तम
अवधिषि / अघानिषि / अहसि
अवधिष्वहि / अघानिष्वहि / अहस्वहि
अवधिष्महि / अघानिष्महि / अहस्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघानिष्यत / अहनिष्यत
अघानिष्येताम् / अहनिष्येताम्
अघानिष्यन्त / अहनिष्यन्त
मध्यम
अघानिष्यथाः / अहनिष्यथाः
अघानिष्येथाम् / अहनिष्येथाम्
अघानिष्यध्वम् / अहनिष्यध्वम्
उत्तम
अघानिष्ये / अहनिष्ये
अघानिष्यावहि / अहनिष्यावहि
अघानिष्यामहि / अहनिष्यामहि