हठ् धातुरूपाणि - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हठ्यते
हठ्येते
हठ्यन्ते
मध्यम
हठ्यसे
हठ्येथे
हठ्यध्वे
उत्तम
हठ्ये
हठ्यावहे
हठ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहठे
जहठाते
जहठिरे
मध्यम
जहठिषे
जहठाथे
जहठिध्वे
उत्तम
जहठे
जहठिवहे
जहठिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हठिता
हठितारौ
हठितारः
मध्यम
हठितासे
हठितासाथे
हठिताध्वे
उत्तम
हठिताहे
हठितास्वहे
हठितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हठिष्यते
हठिष्येते
हठिष्यन्ते
मध्यम
हठिष्यसे
हठिष्येथे
हठिष्यध्वे
उत्तम
हठिष्ये
हठिष्यावहे
हठिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हठ्यताम्
हठ्येताम्
हठ्यन्ताम्
मध्यम
हठ्यस्व
हठ्येथाम्
हठ्यध्वम्
उत्तम
हठ्यै
हठ्यावहै
हठ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहठ्यत
अहठ्येताम्
अहठ्यन्त
मध्यम
अहठ्यथाः
अहठ्येथाम्
अहठ्यध्वम्
उत्तम
अहठ्ये
अहठ्यावहि
अहठ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हठ्येत
हठ्येयाताम्
हठ्येरन्
मध्यम
हठ्येथाः
हठ्येयाथाम्
हठ्येध्वम्
उत्तम
हठ्येय
हठ्येवहि
हठ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हठिषीष्ट
हठिषीयास्ताम्
हठिषीरन्
मध्यम
हठिषीष्ठाः
हठिषीयास्थाम्
हठिषीध्वम्
उत्तम
हठिषीय
हठिषीवहि
हठिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहाठि
अहठिषाताम्
अहठिषत
मध्यम
अहठिष्ठाः
अहठिषाथाम्
अहठिढ्वम्
उत्तम
अहठिषि
अहठिष्वहि
अहठिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहठिष्यत
अहठिष्येताम्
अहठिष्यन्त
मध्यम
अहठिष्यथाः
अहठिष्येथाम्
अहठिष्यध्वम्
उत्तम
अहठिष्ये
अहठिष्यावहि
अहठिष्यामहि