स्वादुत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वादुत्वम्
स्वादुत्वे
स्वादुत्वानि
सम्बोधन
स्वादुत्व
स्वादुत्वे
स्वादुत्वानि
द्वितीया
स्वादुत्वम्
स्वादुत्वे
स्वादुत्वानि
तृतीया
स्वादुत्वेन
स्वादुत्वाभ्याम्
स्वादुत्वैः
चतुर्थी
स्वादुत्वाय
स्वादुत्वाभ्याम्
स्वादुत्वेभ्यः
पञ्चमी
स्वादुत्वात् / स्वादुत्वाद्
स्वादुत्वाभ्याम्
स्वादुत्वेभ्यः
षष्ठी
स्वादुत्वस्य
स्वादुत्वयोः
स्वादुत्वानाम्
सप्तमी
स्वादुत्वे
स्वादुत्वयोः
स्वादुत्वेषु
 
एक
द्वि
बहु
प्रथमा
स्वादुत्वम्
स्वादुत्वे
स्वादुत्वानि
सम्बोधन
स्वादुत्व
स्वादुत्वे
स्वादुत्वानि
द्वितीया
स्वादुत्वम्
स्वादुत्वे
स्वादुत्वानि
तृतीया
स्वादुत्वेन
स्वादुत्वाभ्याम्
स्वादुत्वैः
चतुर्थी
स्वादुत्वाय
स्वादुत्वाभ्याम्
स्वादुत्वेभ्यः
पञ्चमी
स्वादुत्वात् / स्वादुत्वाद्
स्वादुत्वाभ्याम्
स्वादुत्वेभ्यः
षष्ठी
स्वादुत्वस्य
स्वादुत्वयोः
स्वादुत्वानाम्
सप्तमी
स्वादुत्वे
स्वादुत्वयोः
स्वादुत्वेषु