स्वस्क् + णिच् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्क्यते
स्वस्क्येते
स्वस्क्यन्ते
मध्यम
स्वस्क्यसे
स्वस्क्येथे
स्वस्क्यध्वे
उत्तम
स्वस्क्ये
स्वस्क्यावहे
स्वस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयाञ्चक्राते / स्वस्कयांचक्राते / स्वस्कयाम्बभूवाते / स्वस्कयांबभूवाते / स्वस्कयामासाते
स्वस्कयाञ्चक्रिरे / स्वस्कयांचक्रिरे / स्वस्कयाम्बभूविरे / स्वस्कयांबभूविरे / स्वस्कयामासिरे
मध्यम
स्वस्कयाञ्चकृषे / स्वस्कयांचकृषे / स्वस्कयाम्बभूविषे / स्वस्कयांबभूविषे / स्वस्कयामासिषे
स्वस्कयाञ्चक्राथे / स्वस्कयांचक्राथे / स्वस्कयाम्बभूवाथे / स्वस्कयांबभूवाथे / स्वस्कयामासाथे
स्वस्कयाञ्चकृढ्वे / स्वस्कयांचकृढ्वे / स्वस्कयाम्बभूविध्वे / स्वस्कयांबभूविध्वे / स्वस्कयाम्बभूविढ्वे / स्वस्कयांबभूविढ्वे / स्वस्कयामासिध्वे
उत्तम
स्वस्कयाञ्चक्रे / स्वस्कयांचक्रे / स्वस्कयाम्बभूवे / स्वस्कयांबभूवे / स्वस्कयामाहे
स्वस्कयाञ्चकृवहे / स्वस्कयांचकृवहे / स्वस्कयाम्बभूविवहे / स्वस्कयांबभूविवहे / स्वस्कयामासिवहे
स्वस्कयाञ्चकृमहे / स्वस्कयांचकृमहे / स्वस्कयाम्बभूविमहे / स्वस्कयांबभूविमहे / स्वस्कयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्किता / स्वस्कयिता
स्वस्कितारौ / स्वस्कयितारौ
स्वस्कितारः / स्वस्कयितारः
मध्यम
स्वस्कितासे / स्वस्कयितासे
स्वस्कितासाथे / स्वस्कयितासाथे
स्वस्किताध्वे / स्वस्कयिताध्वे
उत्तम
स्वस्किताहे / स्वस्कयिताहे
स्वस्कितास्वहे / स्वस्कयितास्वहे
स्वस्कितास्महे / स्वस्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्किष्यते / स्वस्कयिष्यते
स्वस्किष्येते / स्वस्कयिष्येते
स्वस्किष्यन्ते / स्वस्कयिष्यन्ते
मध्यम
स्वस्किष्यसे / स्वस्कयिष्यसे
स्वस्किष्येथे / स्वस्कयिष्येथे
स्वस्किष्यध्वे / स्वस्कयिष्यध्वे
उत्तम
स्वस्किष्ये / स्वस्कयिष्ये
स्वस्किष्यावहे / स्वस्कयिष्यावहे
स्वस्किष्यामहे / स्वस्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्क्यताम्
स्वस्क्येताम्
स्वस्क्यन्ताम्
मध्यम
स्वस्क्यस्व
स्वस्क्येथाम्
स्वस्क्यध्वम्
उत्तम
स्वस्क्यै
स्वस्क्यावहै
स्वस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वस्क्यत
अस्वस्क्येताम्
अस्वस्क्यन्त
मध्यम
अस्वस्क्यथाः
अस्वस्क्येथाम्
अस्वस्क्यध्वम्
उत्तम
अस्वस्क्ये
अस्वस्क्यावहि
अस्वस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्क्येत
स्वस्क्येयाताम्
स्वस्क्येरन्
मध्यम
स्वस्क्येथाः
स्वस्क्येयाथाम्
स्वस्क्येध्वम्
उत्तम
स्वस्क्येय
स्वस्क्येवहि
स्वस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वस्किषीष्ट / स्वस्कयिषीष्ट
स्वस्किषीयास्ताम् / स्वस्कयिषीयास्ताम्
स्वस्किषीरन् / स्वस्कयिषीरन्
मध्यम
स्वस्किषीष्ठाः / स्वस्कयिषीष्ठाः
स्वस्किषीयास्थाम् / स्वस्कयिषीयास्थाम्
स्वस्किषीध्वम् / स्वस्कयिषीढ्वम् / स्वस्कयिषीध्वम्
उत्तम
स्वस्किषीय / स्वस्कयिषीय
स्वस्किषीवहि / स्वस्कयिषीवहि
स्वस्किषीमहि / स्वस्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वस्कि
अस्वस्किषाताम् / अस्वस्कयिषाताम्
अस्वस्किषत / अस्वस्कयिषत
मध्यम
अस्वस्किष्ठाः / अस्वस्कयिष्ठाः
अस्वस्किषाथाम् / अस्वस्कयिषाथाम्
अस्वस्किढ्वम् / अस्वस्कयिढ्वम् / अस्वस्कयिध्वम्
उत्तम
अस्वस्किषि / अस्वस्कयिषि
अस्वस्किष्वहि / अस्वस्कयिष्वहि
अस्वस्किष्महि / अस्वस्कयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वस्किष्यत / अस्वस्कयिष्यत
अस्वस्किष्येताम् / अस्वस्कयिष्येताम्
अस्वस्किष्यन्त / अस्वस्कयिष्यन्त
मध्यम
अस्वस्किष्यथाः / अस्वस्कयिष्यथाः
अस्वस्किष्येथाम् / अस्वस्कयिष्येथाम्
अस्वस्किष्यध्वम् / अस्वस्कयिष्यध्वम्
उत्तम
अस्वस्किष्ये / अस्वस्कयिष्ये
अस्वस्किष्यावहि / अस्वस्कयिष्यावहि
अस्वस्किष्यामहि / अस्वस्कयिष्यामहि