स्वसृत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वसृत्वम्
स्वसृत्वे
स्वसृत्वानि
सम्बोधन
स्वसृत्व
स्वसृत्वे
स्वसृत्वानि
द्वितीया
स्वसृत्वम्
स्वसृत्वे
स्वसृत्वानि
तृतीया
स्वसृत्वेन
स्वसृत्वाभ्याम्
स्वसृत्वैः
चतुर्थी
स्वसृत्वाय
स्वसृत्वाभ्याम्
स्वसृत्वेभ्यः
पञ्चमी
स्वसृत्वात् / स्वसृत्वाद्
स्वसृत्वाभ्याम्
स्वसृत्वेभ्यः
षष्ठी
स्वसृत्वस्य
स्वसृत्वयोः
स्वसृत्वानाम्
सप्तमी
स्वसृत्वे
स्वसृत्वयोः
स्वसृत्वेषु
 
एक
द्वि
बहु
प्रथमा
स्वसृत्वम्
स्वसृत्वे
स्वसृत्वानि
सम्बोधन
स्वसृत्व
स्वसृत्वे
स्वसृत्वानि
द्वितीया
स्वसृत्वम्
स्वसृत्वे
स्वसृत्वानि
तृतीया
स्वसृत्वेन
स्वसृत्वाभ्याम्
स्वसृत्वैः
चतुर्थी
स्वसृत्वाय
स्वसृत्वाभ्याम्
स्वसृत्वेभ्यः
पञ्चमी
स्वसृत्वात् / स्वसृत्वाद्
स्वसृत्वाभ्याम्
स्वसृत्वेभ्यः
षष्ठी
स्वसृत्वस्य
स्वसृत्वयोः
स्वसृत्वानाम्
सप्तमी
स्वसृत्वे
स्वसृत्वयोः
स्वसृत्वेषु