स्वर्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दितव्या
स्वर्दितव्ये
स्वर्दितव्याः
सम्बोधन
स्वर्दितव्ये
स्वर्दितव्ये
स्वर्दितव्याः
द्वितीया
स्वर्दितव्याम्
स्वर्दितव्ये
स्वर्दितव्याः
तृतीया
स्वर्दितव्यया
स्वर्दितव्याभ्याम्
स्वर्दितव्याभिः
चतुर्थी
स्वर्दितव्यायै
स्वर्दितव्याभ्याम्
स्वर्दितव्याभ्यः
पञ्चमी
स्वर्दितव्यायाः
स्वर्दितव्याभ्याम्
स्वर्दितव्याभ्यः
षष्ठी
स्वर्दितव्यायाः
स्वर्दितव्ययोः
स्वर्दितव्यानाम्
सप्तमी
स्वर्दितव्यायाम्
स्वर्दितव्ययोः
स्वर्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
स्वर्दितव्या
स्वर्दितव्ये
स्वर्दितव्याः
सम्बोधन
स्वर्दितव्ये
स्वर्दितव्ये
स्वर्दितव्याः
द्वितीया
स्वर्दितव्याम्
स्वर्दितव्ये
स्वर्दितव्याः
तृतीया
स्वर्दितव्यया
स्वर्दितव्याभ्याम्
स्वर्दितव्याभिः
चतुर्थी
स्वर्दितव्यायै
स्वर्दितव्याभ्याम्
स्वर्दितव्याभ्यः
पञ्चमी
स्वर्दितव्यायाः
स्वर्दितव्याभ्याम्
स्वर्दितव्याभ्यः
षष्ठी
स्वर्दितव्यायाः
स्वर्दितव्ययोः
स्वर्दितव्यानाम्
सप्तमी
स्वर्दितव्यायाम्
स्वर्दितव्ययोः
स्वर्दितव्यासु


अन्याः