स्वप् धातुरूपाणि

ञिष्वपँ शये - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वपिति
स्वपितः
स्वपन्ति
मध्यम
स्वपिषि
स्वपिथः
स्वपिथ
उत्तम
स्वपिमि
स्वपिवः
स्वपिमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुष्वाप
सुषुपतुः
सुषुपुः
मध्यम
सुष्वपिथ / सुष्वप्थ
सुषुपथुः
सुषुप
उत्तम
सुष्वप / सुष्वाप
सुषुपिव
सुषुपिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वप्ता
स्वप्तारौ
स्वप्तारः
मध्यम
स्वप्तासि
स्वप्तास्थः
स्वप्तास्थ
उत्तम
स्वप्तास्मि
स्वप्तास्वः
स्वप्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वप्स्यति
स्वप्स्यतः
स्वप्स्यन्ति
मध्यम
स्वप्स्यसि
स्वप्स्यथः
स्वप्स्यथ
उत्तम
स्वप्स्यामि
स्वप्स्यावः
स्वप्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वपितात् / स्वपिताद् / स्वपितु
स्वपिताम्
स्वपन्तु
मध्यम
स्वपितात् / स्वपिताद् / स्वपिहि
स्वपितम्
स्वपित
उत्तम
स्वपानि
स्वपाव
स्वपाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वपत् / अस्वपद् / अस्वपीत् / अस्वपीद्
अस्वपिताम्
अस्वपन्
मध्यम
अस्वपः / अस्वपीः
अस्वपितम्
अस्वपित
उत्तम
अस्वपम्
अस्वपिव
अस्वपिम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वप्यात् / स्वप्याद्
स्वप्याताम्
स्वप्युः
मध्यम
स्वप्याः
स्वप्यातम्
स्वप्यात
उत्तम
स्वप्याम्
स्वप्याव
स्वप्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुप्यात् / सुप्याद्
सुप्यास्ताम्
सुप्यासुः
मध्यम
सुप्याः
सुप्यास्तम्
सुप्यास्त
उत्तम
सुप्यासम्
सुप्यास्व
सुप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वाप्सीत् / अस्वाप्सीद्
अस्वाप्ताम्
अस्वाप्सुः
मध्यम
अस्वाप्सीः
अस्वाप्तम्
अस्वाप्त
उत्तम
अस्वाप्सम्
अस्वाप्स्व
अस्वाप्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वप्स्यत् / अस्वप्स्यद्
अस्वप्स्यताम्
अस्वप्स्यन्
मध्यम
अस्वप्स्यः
अस्वप्स्यतम्
अस्वप्स्यत
उत्तम
अस्वप्स्यम्
अस्वप्स्याव
अस्वप्स्याम