स्वधर्मत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वधर्मत्वम्
स्वधर्मत्वे
स्वधर्मत्वानि
सम्बोधन
स्वधर्मत्व
स्वधर्मत्वे
स्वधर्मत्वानि
द्वितीया
स्वधर्मत्वम्
स्वधर्मत्वे
स्वधर्मत्वानि
तृतीया
स्वधर्मत्वेन
स्वधर्मत्वाभ्याम्
स्वधर्मत्वैः
चतुर्थी
स्वधर्मत्वाय
स्वधर्मत्वाभ्याम्
स्वधर्मत्वेभ्यः
पञ्चमी
स्वधर्मत्वात् / स्वधर्मत्वाद्
स्वधर्मत्वाभ्याम्
स्वधर्मत्वेभ्यः
षष्ठी
स्वधर्मत्वस्य
स्वधर्मत्वयोः
स्वधर्मत्वानाम्
सप्तमी
स्वधर्मत्वे
स्वधर्मत्वयोः
स्वधर्मत्वेषु
 
एक
द्वि
बहु
प्रथमा
स्वधर्मत्वम्
स्वधर्मत्वे
स्वधर्मत्वानि
सम्बोधन
स्वधर्मत्व
स्वधर्मत्वे
स्वधर्मत्वानि
द्वितीया
स्वधर्मत्वम्
स्वधर्मत्वे
स्वधर्मत्वानि
तृतीया
स्वधर्मत्वेन
स्वधर्मत्वाभ्याम्
स्वधर्मत्वैः
चतुर्थी
स्वधर्मत्वाय
स्वधर्मत्वाभ्याम्
स्वधर्मत्वेभ्यः
पञ्चमी
स्वधर्मत्वात् / स्वधर्मत्वाद्
स्वधर्मत्वाभ्याम्
स्वधर्मत्वेभ्यः
षष्ठी
स्वधर्मत्वस्य
स्वधर्मत्वयोः
स्वधर्मत्वानाम्
सप्तमी
स्वधर्मत्वे
स्वधर्मत्वयोः
स्वधर्मत्वेषु